A 553-7 Kṛdvṛtti

Manuscript culture infobox

Filmed in: A 553/7
Title: Kṛdvṛtti
Dimensions: 24.5 x 7.4 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/573
Remarks:


Reel No. A 553-7

Inventory No. 35460

Title Kṛdvṛttivivaraṇapañjikā

Remarks

Author Trilocanadāsa ?

Subject

Language Sanskrit

Text Features (Sub-)Commentary on the kṛt-prakaraṇa (about primary affixes) of the Kātantra

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.5 x 7.4 cm

Binding Hole

Folios 34

Lines per Folio 6

Foliation figures in the middle of both the left-hand and right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/573

Manuscript Features

Fols. 88r–121v are extant. Fols. 93–121 are damaged (for the most part only slightly) in the right-hand margin.

There are occasional corrections in the margin, apparently by a second hand.

In the bottom of fol. 121v the title kṛdvṛttivivaraṇapaṃjikā has been inscribed by a modern hand.

Excerpts

Beginning

-nyan na kiṃcit sataḥ karaṇam iti nāsty abhūtaprā⁅du⁆rbhāvaḥ nanu kiṃcid abhūtam eva kriyate tat katham asau nāsti tad ayuktam aṃtaraṃgatvād upapadārthasyaivābhūtaprādurbhāvaś cintyate | na cānyasyopapadasyāsāv asti tadarthasya hi sata eva bahiraṃgam anyat kiṃcin na kriyata iti yathāsaṃkhyād iti bhavateḥ karttary upapade bhavati atra ca karmmopapadam astu pūrvvasya sakarmmakatvād iti || śāsu || atha kimarthaṃ vāgrahaṇaṃ pureva vidhīyatām pakṣe vā sarūpo striyām iti khal bhaviṣyatīty āha vāgrahaṇād iti anyathā ākārā(nv)ebhyo pi khal syād iti bhāvaḥ ||    || iccha || vuṇtumau kriyāyāṃ kriyārthāyām<ref>Kātantra 4.4.69.</ref> iti siddhe vacanaṃ niyamārtham ity āha | tum eve⁅ti⁆ eketyādi ekakartṛkeṣv iha pūrvveṇaiva siddhe tumi punas tadvidhānaṃ niyamārthaṃ syād antareṇa tv ekakartṛkagra(fol. 2r1)haṇaṃ bhinnakarttṛkeṣv āprāptasyaiva tumo vidhānam iti vidher eva syāt tato rājño bhoktum icchatīty api prayogaḥ prasa..ta icchann ityādi na kevalam icchan karttum iti syād iti bhāvaḥ viśeṣavihitatvāt tum eva syād iti na vodyamayaṃ (!) hi bhāve bhavati karttari ca tipratyaya iti kathaṃ tasya bādhakaṃ syād iti bhāvaḥ ||    ||

(fol. 1v1–2r3)

End

avi || chvo śūṭau paṃcameti<ref>Cf. Kātantra 4.1.56.</ref> ca kārasyoṭām i+ti(bh)ir iti vaktavyaṃ vyākhyeyam idam abhidhānād ity arthaḥ ||    || (hr)ī || nindāyām arthe bādha iti prakṛtyantarasyāpīty eke prāṇa⁅ḥ⁆ prāṇavān iti ghrātaḥ ghrātavān iti hī (!) dhātor aprāpte nyeṣāṃ ca prāpte vikalpa ucyate | vyavasthiteti prakṛtyantarasyāpīty eke saṃjñāyāṃ trāyater nityāṃ bhavatīty arthaḥ devadattātaḥ (!) kecid atrāpi vikalpayantīti bhogād anyatra lābhārthād iti bhittarṇṇavittāḥ sakalādhamarṇābhogeśv<ref>Cf. Kātantra 4.6.114.</ref> iti vacanād bhoge pratīte ca vittam eva tato nyatra sadā cittam eva evaṃ sattārthād apīti jñānārthād viditaṃ nityaṃ syād i (!) vākyavyavadhānam ataḥ cittaṃ vittaṃ vicārārthāt sarttarthād (!) vinnam eva vā vittam eva tu lābhārthāt pratītim anayor bhaven na

(fol. 121v–6)

Microfilm Details

Reel No. A 553/7

Date of Filming 25-04-1973

Exposures 37

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 11-01-2007


<references/>